संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विसर्जनम् — देवतापूजनस्य षोडशसु संस्कारेषु अन्तिमः उपचारः यस्मिन् देवतां प्रति निवेदनं क्रियते यद् इदानीं पूजनं समाप्तं कृपया प्रतिष्ठताम्।; "सत्यनारायणपूजायाः विसर्जनस्य अनन्तरं सर्वैः प्रसादं स्वीकृतम्।" (noun)

विसर्जनम् — मूर्तिनिर्माल्यादीनां जले प्रवहणस्य क्रिया।; "पूजायाः अनन्तरं अस्माभिः मूर्तेः विसर्जनं कृतम्।" (noun)

इन्हें भी देखें : आक्षेपणम्, आक्षेपः, अपक्षेपणम्, विक्षेपणम्, प्रक्षेपणम्, क्षेपणम्, विसर्जनम्, संक्षेपणम्, क्षिप्तिः, मुक्तिः, संक्षिप्तिः, प्रक्षेपः, आवापः, विसर्गः, संरोधः, संक्षेपः, विनिक्षेपः, विक्षेपः, प्रासः, समीरणम्, प्रथनम्, प्रपातनम्, प्रहरणम्, अस्र, किरत्, क्षिप, निवापिन्, तस्, कीर्णिः, क्षिपा, टेपनम्, आवपनम्, आक्षेपणम्, असनम्, उदीरणम्, प्रासनम्, डङ्गरः, क्षेपः; मलोत्सर्गः, मलविसर्गः, मलविसर्जनम्, मलस्रुतिः; सभासमापनम्, सभाविसर्जनम्;