संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विसारः — कस्यापि पदार्थस्य अणूनाम् अधिकायाः सान्द्रतायाः न्यूनां सान्द्रताम् अभि गमनस्य क्रिया।; "डायलिसिस इति क्रियायां विसारः महत्वपूर्णः अस्ति।" (noun)

इन्हें भी देखें : मत्स्यः, पृथुरोमा, मीनः, वैसारिणः, विसारः, शकली, शन्धली, झषः, आत्माशी, संवरः, मूकः, जलेशयः, कण्टकी, शक्ली, मच्छः, अनिमिषः, शुङ्गी, झसः;