विस्फारित — येन स्वस्य अक्षिणी अपावृते।; "अर्भकः मातरं विस्फारिताभ्यां नेत्राभ्यां पश्यति।/ स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः। काममूर्तिधरः क्रूरः कालकल्पो व्यदृश्यत।(कि. 14.30)" (adjective)
विस्फारित — {vi-sphārita} mfn. opened wide, torn or rent asunder MBh. Kāv. &c##exhibited, manifested, displayed Śiś. Jātakam##n. drawing or discharging (a bow) MBh