संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विस्फोटकः — विषयुक्तः अथवा अपरूपः गण्डः।; "विस्फोटकः भज्यते चेत् रोगः प्रसरति।" (noun)

विस्फोटकः — यः औष्ण्येन आघातेन वा प्रस्फोटति।; "आग्नेयचूर्णम् इत्यादयः पदार्थाः विस्फोटकाः सन्ति।" (noun)

इन्हें भी देखें : रक्तविस्फोटकः; अनलचूर्णम्;