संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विस्मि, कुह् — चेतसः विस्फारणानुकूलः व्यापारः।; "अकस्मात् बालमित्रं द्वारि तिष्ठन्तं दृष्ट्वा अहं व्यस्मेषि।" (verb)