संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विस्मि, स्मि, कुह् — अद्भुतं दृष्ट्वा श्रुत्वा वा मनसि उत्पन्नः आश्चर्यानुकूलः व्यापारः।; "उपक्रीडायां क्रीडापटूनां कौशल्यं दृष्ट्वा बालकाः विस्मयन्ते।" (verb)