संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वि स्मर् — विस्मरण क्रिया; "मम कुञ्चिका मया व्यस्मारि।" (verb)

वि स्मर् — विस्मरण क्रिया।; "मम कुञ्चिका मया व्यस्मारि।" (verb)

वि स्मर् — विस्मरणस्य क्रिया।; यद् किमपि पाठितः तेन तद् सर्वं विस्मरति सः। / "मधुकर विस्मृतोस्येनाम् कथम्।"[श 5.1]" (verb)