संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

वीथि — {vīthi} or {viithī} f. (perhaps fr. √{vii}##{viita}) a row, line Kāv. Rājat##a road, way, street MBh. Kāv. &c##a race-course Śiś. v, 60##a market, stall, shop ib. ix. 32##a row of pictures, pictures-gallery Uttarar. (vḷ. {viithikā})##a partic. division of the planetary sphere (comprising 3 asterisms) VarBṛS##a terrace in front of a house L##a sort of drama (having an amatory intrigue for its plot and said to be in one act and performed by one or two players) Bhar. Daśar. &c

इन्हें भी देखें : आपणवीथिक; उत्तरवीथि; गजवीथि; घनवीथि; नयवीथि; पण्यवीथिका; मृगवीथिका; वीथिक; कलावीथिः, कलावीथिका, कलावीथिकः, कलावीथिकम्, कलासंक्रमणका; मार्गः, पन्थाः, अयनम्, वर्त्म, सृतिः, पद्या, वर्तनिः, शरणिः, पद्धती, वर्तनिः, अध्वा, वीथिः, सरणिः, पद्धतिः, पदविः, पदवी, पद्वा, पित्सलम्, प्रचरः, प्रपथः, माचः, माथः, मारुण्डः, रन्तुः, वहः, प्रपाथ पेण्डः, अमनिः, इतम्, एमा, एवा, गन्तुः; नीमरोड-आम्रम्; विप्लवः, संत्रासः, सन्त्रासः, त्रासः, समुद्वेगः, महासाध्वसम्, आकस्मिकभयम्;

These Also : alley; gallery;