संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वृत्तान्तलेखकः — सः यः विशिष्टस्थानस्य वृत्तं लिखित्वा वृत्तपत्रे पत्रिकायां वा प्रकाशयितुं प्रेषयति अथवा दूरदर्शने तं वृत्तं पठति अथवा प्रेषयति।; "अस्मदीयः वृत्तान्तलेखकः सूचयति यद् कुख्यातः तस्करः वीरप्पनः घातितः।" (noun)