संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वृत्तिः, भावः, संस्थितिः — कार्ये प्रवर्तयितुं कार्यात् दूरीकर्तुं वा मनसि वर्तमाना स्थितिः।; "चीनदेशस्य वृत्तिम् अनुसृत्य एव भारतदेशेन आचरणं कृतम्।" (noun)