संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

वृथामांस — {māṃsa} n. 'flesh taken at random' or 'useless flesh' (i.e. flesh not destined for the gods or Pitṛis but for one's own use only##the eater of such flesh is said to be born as a demon) ŚBr. Mn. Gaut. &c##m. one who eats 'useless' flesh MW

इन्हें भी देखें : भक्षणम्, न्यागः, खदनम्, खादनम्, अशनम्, निघसः, वल्भनम्, अभ्यवहारः, दग्धिः, जक्षणम्, लेहः, प्रत्यवसानम्, घसिः, आहारः, प्सानम्, अवष्वाणम्, विष्वाणम्, भोजनम्, जेमनम्, अदनम्;