संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वेणीरः — केशान् प्रक्षालयितुं प्रयुक्तं फेनकम्।; "आपणे नैकप्रकारकाः वेणीराः उपलब्धाः।" (noun)

वेणीरः — केशसंमार्जनार्थे उपयुक्तं द्रवम्।; "हाटे विविधाः वेणीराः उपलब्धाः।" (noun)

इन्हें भी देखें : अरिष्टः, अरिष्टकः, क्षुणः, फेनिलः, रिष्टः, रिष्टकः, वस्तिकर्माढ्यः, वेणीरः, शुभः;