संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वेदवती — पुराणेषु वर्णिता एका कन्या या तपसा विष्णुं स्वपतिरूपेण इच्छति स्म परं रावणेन कृतेन अभद्रेण आचरणेन सा दारुचित्यां प्रावेशत्।; "कयाचित् कथया अनुसारेण सीता वेदवत्याः अवतारः।" (noun)