संस्कृत — हिन्दी
वैकल्यम् — दोषपूर्णस्य अवस्था भावो वा।; "अस्मिन् याने किमपि वैकल्यं वर्तते।" (noun)
इन्हें भी देखें :
अवृत्तिः, वृत्तिवैकल्यम्;
विकलाङ्ग, व्यङ्गिन्, विकल;
बुद्धिवैकल्यम्, वातुलता, संरब्धता, आकुलता, अतिरागता;
अपक्षयः, अपचयः, उपक्षयः, क्षयः, क्षीणता, भ्रंशः, विनाशः, शीर्णता, शीर्णत्वम्, अवसादः, क्षामता;
शक्तिवैकल्यम्, वैह्वल्यम्, ग्लानिः, म्लानेन्द्रियः, म्लानेन्द्रिया, म्लानेन्द्रियम्, म्लानाङ्गः, म्लानाङ्गा, म्लानाङ्गम्, क्षीणबलम्, क्षीणबला, क्षीणबलः, हृतबला, हृतबलम्, हृतबलः, हृतौजाः, हृतौजः, सत्त्वक्षयः, बलक्षयः, दौर्बल्यम्, अबल्यम्, क्लैब्यम्, अशक्तिः, निःशक्तिः;
असामर्थ्यम्, अशक्तिः, अशक्तता, अशक्तत्वम्, असमर्थत्वम्, अक्षमता, अक्षमत्वम्, शक्तिहीनता, अबलत्वम्, निर्बलत्वम्, दौर्हल्यम्, बलहीनता, शक्तिवैकल्यम्, अयोग्यता, अयोग्यत्वम्;