संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वैद्यचिन्तामणिः — कृतिविशेषः ।; "वैद्यचिन्तामणिः इति नामकानां नैकेषां कृतीनाम् उल्लेखः विवरणपुस्तिकायाम् अस्ति" (noun)

वैद्यचिन्तामणिः — एकः लेखकः ।; "वैद्यचिन्तमणेः उल्लेखः विवरणपुस्तिकायाम् अस्ति" (noun)