संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वैरिणी — एका पौराणिकी महिला।; "वैरिणी दक्षस्य पत्नी आसीत्।" (noun)

वैरिणी — स्त्रीत्वविशिष्टः शत्रुः।; "अहं भवत्याः सखी न तु वैरिणी।" (noun)

इन्हें भी देखें : विषवैरिणी;