संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वैश्लेषिक — यः विश्लेषणं करोति।; "वैश्लेषिकस्य वैज्ञानिकस्य मतानुसारेण पृथिव्याः तापमानं वर्धेत एव।" (adjective)

Monier–Williams

वैश्लेषिक — {vaiśleṣika} mf({ī})n. (fr. {vi-śleṣa}) Cat

These Also : psychoanalyticallyly; psychoanalytical; psychoanalytic;