संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

व्यक्तिगतवृत्तम् — एकं वृत्तं यस्मिन् कस्यापि पुरुषस्य नाम, तस्य शिक्षणं कार्यञ्च तथा च तस्य अनुभवादीनां विस्तारपूर्वकं वर्णनं भवति।; "व्यक्तिगतवृत्तं दृष्ट्वा विनियोक्ता पञ्चाशतम् जनान् साक्षात्कारार्थम् आहूतवान्।" (noun)