संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

व्यतीपातः — योगविशेषः यः अमावस्यायां रविवासरे श्रवणार्द्रघनिष्ठाश्लेषानक्षत्रे भवति।; "व्यतीपाते यात्रां प्रति गमनं निषिध्यते।" (noun)

व्यतीपातः — ज्योतिःशास्त्रानुसारेण विष्कम्भादिषु सप्तविंशतियोगान्तर्गतेषु सप्तदशः योगः।; "व्यतीपाते जातः मनुष्यः स्वानुभुवैः दुःखं सुखे परिवर्तयितुं समर्थः भवति।" (noun)