संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

व्यवस्था, प्रबन्धः — समाजेन निर्धारिता कार्यस्पादनस्य एक विशेषा प्रचलिता च रीतिः।; "अस्य कार्यालयस्य व्यवस्था एतावती असाधु यदत्र किमपि कार्यं समयानुसारं न भवति।" (noun)