संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

व्यवस्था, समास्था, स्था — कार्यस्य अपरिसमाप्तावस्थायाम् अवस्थानानुकूलः व्यापारः।; "विद्युत् प्रतिरुद्धा अतः किञ्चित् कार्यं व्यवतिष्ठते।" (verb)