संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

व्याश्लेषणम् — सा क्रिया यस्यां रुधिरात् अनावश्यकं जलं तथा च त्याज्यपदार्थाः अपाक्रियन्ते या च विशेषतः मानवानां वृक्कस्य कार्यं यदा अवरुद्धं वर्तते तदा क्रियते।; "यदा वृक्कः सम्यक् कार्यं न करोति तदा व्याश्लेषणम् क्रियते।" (noun)