संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शकलम् — सिलिकॉनधातोः लघुतमपत्रकस्य उपरि मुद्रितः अयं लघुतमः वैद्युतकपरिपथः विपुलपरिमाणेन निर्मितः भवति।; "एकस्मिन् सङ्गणके नैकानि शकलानि भवन्ति।" (noun)

इन्हें भी देखें : खण्डः, शकलम्; शल्कम्, शल्कलम्, वल्कम्, शकलम्; भङ्गः, भङ्गम्, भङ्गा, अवदारः, विशकलः, विशकलम्, विशकला;