संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शङ्खः, काहलः — वाहनादिषु अन्यान् सूचयितुं वर्तमानं वस्तु यस्य नोदनेन ध्वनिः श्रूयते।; "भारवाहकस्य शङ्खस्य ध्वनिः दूरे अपि श्रूयते।" (noun)