संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शङ्खासुरः — सः दैत्यः यः वेदान् चोरयित्वा सागरे अगोपयत्।; "शङ्खासुरं हन्तुम् ईश्वरेण मत्स्यावतारः अवधारितः।" (noun)