संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शङ्खिनी — एकं तीर्थम् ।; "शङ्खिन्याः उल्लेखः महाभारते अस्ति" (noun)

शङ्खिनी — बौद्धजनैः पूजिता शक्तिः ।; "शङ्खिन्याः उल्लेखः कालचक्रे अस्ति" (noun)

शङ्खिनी — स्त्रियः चतुर्विधेषु प्रकारेषु एकः ।; "शङ्खिन्याः वर्णनं कोषे अस्ति" (noun)

Monier–Williams

शङ्खिनी — {śaṅkhinī} f. of prec##mother of pearl##a partic. plant (accord. to Andropogon Aciculatus, Cissampelos Hexandra, = {śveta-cukrā}, {śveta-puṃnāga}, and {śveta-vṛndā})##a partic. vein ({nāḍī})##N. of one of the four classes into which females are divided (the other three being {citriṇī}, {padminī}, and {hastinī}) 389##N. of a Śakti worshipped by Buddhists##a kind of semidivine being or fairy ({upadevatā-viśeṣa})##N. of a Tirtha

इन्हें भी देखें : शङ्खिनीफल; शङ्खिनीवास; चाकचिच्चा, श्वेतवुह्ना, कपीतः, वनतिक्ता, विसर्पिणी,शङ्खिनी, गिरिजा, धूसरच्छदा;