शतपथिक — शतपथब्राह्मणस्य ज्ञाता अनुयायी वा।; "शतपथिकः ब्राह्मणः शतपथब्राह्मणम् अधिकृत्य व्याख्यानं करोति।" (adjective)
शतपथिक — विविधानां मतानाम् अनुसर्ता।; "शतपथिकः मोहनः कदापि एकस्य मार्गस्य अवलम्बनं न करोति।" (adjective)
शतपथिक — {pathika} mf({ī})n. (fr. {-patha}) 4-2, 60 9##following numberless paths or doctrines