संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शतपर्वा — भार्गवमुनिपत्नी।; "शतपर्वायाः वर्णनं पुराणेषु प्राप्यते।" (noun)

इन्हें भी देखें : अरिष्टा, अरिष्टिका, शतपर्वा; वेणुः, वंशः, वेतसः, त्वक्सारः, शतपर्वा, मस्करः, तृणध्वजः, यवफलः, तेजनः, कर्मारः;