संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शम्, प्रशम्, निशम् — तप्तस्य वस्तुनः जलस्य सम्पर्कात् औष्ण्यविसर्जनानुकूलः व्यापारः।; "जले पतिते अङ्गारः अशाम्यत्।" (verb)