संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शस्त्रेण उपचर् — विकृतस्य अङ्गस्य अपाकरणं वा स्थानतः भ्रष्टस्य अवयवस्य पुनः स्थाने निधानं इत्येतादृशः शस्त्रकरणकः शरीरविकृत्यपनयनानुकूलः व्यापारः।; "चिकित्सकः रामस्य पौत्रं शस्त्रेण उपचरति।" (verb)