संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शाण्डिली — पौराणिकी पतिव्रता महिला।; "कदाचित् शाण्डिल्या स्वशक्त्या सूर्यस्य उदयनम् एव रुरोध।" (noun)

Monier–Williams

शाण्डिली — {śāṇḍilī} f. N. of a Brāhmaṇī (worshipped as the mother of Agni)

इन्हें भी देखें : शाण्डिलीपुत्र; शाण्डिलीमातृ; पित्तम्, मायुः, पलज्वलः, तेजः, तिक्तधातुः, उष्मा, अग्निः, अनलः,शाण्डिलीपुत्रः; शाण्डिलीपुत्रः;