संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शान्तरसः — काव्यस्य नवरसेषु एकः।; "शान्तरसस्य आलम्बनं जगतः निःसारतायाः ज्ञानम् अथवा परमात्मनः स्वरूपस्य चिन्तनम् अस्ति।" (noun)