संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


तूलवृक्ष

शाल्मलि

silk cotton tree

शब्द-भेद : पुं.

पिच्छिला

शाल्मलि

shalmali

शब्द-भेद : नपुं.
Monier–Williams

शाल्मलि — {śālmali} mf. (or {lī}, f##cf. {śalmalí}) the Seemul or silk-cotton tree, Bombax Heptaphyllum or Salmalia Malabarica (a lofty and thorny tree with red flowers##its thorns are supposed to be used for torture in one of the hells [cf. {kūta-ś}], or it may stand for the N. of that hell) &c##one of the 7 Dviipas or great divisions of the known continent (so called from the above tree said to grow there##it is surrounded by the sea of ghee or clarified butter)##patr. of a man (f. {lyā}), g. {krauḍyādi}##N. of a son of Avikshit##of another man descended from Agasti##({ī}), f. below

इन्हें भी देखें : काशाल्मलि; कूटशाल्मलि; कूटशाल्मलिक; शाल्मलिद्वीप; शाल्मलिपत्त्रक; शाल्मलिस्थ; शाल्मलिक; शाल्मलिन्; शाल्मलिद्वीपः; शाल्मलिः; गरुडः, गरुत्मान्, तार्क्ष्यः, वैनतेयः, खगेश्वरः, नागान्तकः, विष्णुरथः, सुपर्णः, पन्नगाशनः, महावीरः, पक्षिसिंहः, उरगाशनः, शाल्मली, हरिवाहनः, अमृताहरणः, नागाशनः, शाल्मलिस्थः, खगेन्द्रः, भुजगान्तकः, तरक्षी, तार्क्ष्यनायकः; शाल्मली, पिच्छिला, पूरणी, मोचा, स्थिरायुः, शाल्मलः, शाल्मलिनी, तुलिनी, कुक्कुटी, रक्तपुष्पा, कण्टकारी, मोचिनी, चिरजीवी, पिच्छिलः, रक्तपुष्पकः, तूलवृक्षः, मोचाख्यः, कण्टकद्रुमः, रक्तोत्पलः, रम्यपुष्पः, बहुवीर्यः, यमद्रुमः, दीर्घद्रुमः, स्थूलफलः, दीर्घायुः, कण्टकाष्ठः;