संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शाल्वः — पौराणिकः राजाविशेषः यस्य वर्णनं महाभारते अस्ति।; "शाल्वः काशीनरेशपुत्रीम् अम्बां पत्नीरूपेण अवमन्यत।" (noun)