संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शासनकालः — कस्यचित् शासनकर्तुः शासनस्य समयः।; "राज्ञः हर्षवर्धनस्य शासनकाले प्रजा आनन्दिता आसीत्।" (noun)

इन्हें भी देखें : प्रजातन्त्रीय, लोकतन्त्रीय; मुगलकालः; मधुकरशाहः, मधुकरशाहजूदेवः;