शास्त्रार्थः — तात्त्विकः वादविवादः।; "सर्वे शास्त्रार्थं कर्तुं न शक्नुवन्ति।" (noun)
शास्त्रार्थः — शास्त्रस्य अर्थः।; "गुरुणा विना शास्त्रार्थः न ज्ञायते।" (noun)
शास्त्रार्थः — सः तर्कः वितर्कः च यः शास्त्रस्य सम्यक् अर्थं यावत् नयति।; "राजा जनकः नैकान् विदुषः ऋषीन् शास्त्रार्थं कर्तुं आमन्त्रितवान्।" (noun)
इन्हें भी देखें :