संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शिलापट्टः, शिलाखण्डः — भवनादीनां निर्माणे उपयुज्यमानः पाषाणस्य खण्डः।; "इदं मन्दिरं रुचिरप्रस्तरः इति शिलापट्टैः निर्मितम् अस्ति।" (noun)