संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शिवरात्रिः — प्रत्येकस्य मासस्य कृष्णपक्षस्य चतुर्दशी।; "अहं शिवरात्रौ उपवासं करोमि।" (noun)

इन्हें भी देखें : महाशिवरात्रिः, शिवरात्रिः;