संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

शीतसह — {saha} (only ), mfn. bearing or enduring cold##m. Careya Arborea or Salvadora Persica##({ā}), f. Vitex Negundo##= {vāsantī}

इन्हें भी देखें : शीतसहम्, सिन्धुवारकम्, निर्गुण्डि, कपिकम्, स्थिरसाधनकम्, सिन्धुकम्, नीलसिन्धुकम्, इन्द्रसुरसम्, सिन्धुवारिकम्, श्वेतपुष्पम्, निर्गुण्टि, चन्द्रसुरसम्, सुरसम्, सिन्धुरावम्, नीलाशि, सिन्धुवारितम्, श्वेतरावकम्, निसिन्धुम्, सिन्धुवारम्, शेपालम्, निर्गुण्डिम्, सिन्दुवारम्, निसिन्धुकम्, नीलकम्, अर्थसिद्धकम्, इन्द्राणिकम्, इन्द्राणि, श्वेतसुरसम्; शीतसहा, सिन्धुवारकः, निर्गुण्डी, कपिका, स्थिरसाधनकः, सिन्धुकः, नीलसिन्धुकः, इन्द्रसुरसः, सिन्धुवारिका, श्वेतपुष्पः, निर्गुण्टी, चन्द्रसुरसः, सुरसः, सिन्धुरावः, नीलाशी, सिन्धुवारितः, श्वेतरावकः, निसिन्धुः, सिन्धुवारः, शेपालः, निर्गुण्डिः, सिन्दुवारः, निसिन्धुकः, नीलकः, अर्थसिद्धकः, इन्द्राणिका, इन्द्राणी, श्वेतसुरसा;