संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शीर्षकम् — पत्रलेखनसमये आरम्भे सम्बोधनार्थं लिख्यमानं पदम्।; "शीर्षकेण ज्ञायते यद् पत्रं कम् उद्दिश्य लिखितम् अस्ति इति।" (noun)

शीर्षकम् — लेखारम्भे दत्तं तस्य विषयसूचकं पदम्।; "अस्य लेखस्य शीर्षकं सम्यक् नास्ति।" (noun)

इन्हें भी देखें : पुष्पकबरी, शीर्षकम्, शीर्षकमाला, अवचूडा, पुष्पवेणी, पुष्पशेखरः, प्रतिसरः, मालका, मालिका, माल्यदामन्, रुचकम्, सुरतताली, स्रज्, स्रक्, स्रग्, दामन्, पीडा; शीर्षम्, शीर्षकम्, मस्तकः, मस्तकम्, मुण्डः, मुण्डम्, शिरः, मुण्डकम्, मौलिः, मूर्ध्ना, वराङ्गम्, उत्तमाङ्गम्; उपशीर्षकम्; त्रिशूलम्, त्रिशिखम्, त्रिशीर्षकम्, पिनाकः; शीर्षम्, शीर्षकम्, शिरस्, मूर्धा, मस्तकः, मुण्डः, मुण्डकम्, मौलिः, केनारः, चूडालम्, वराङ्गम्, उत्तमाङ्गम्, सीमन्तः, केशभूः; शिखरम्, शिखा, अग्रम्, अग्रभागः, पृष्ठम्, शृङ्गम्, चूडा, शिरम्, उपरिभागः, शीर्षकम्;