संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शूरणः, सूरणः, अर्शोघ्नः — मूलविशेषः अस्य गुणाः कटुत्व-रुच्यत्व-दीपनत्वादयः।; "मधुमेहिनां कृते शूरणः वर्ज्यः अस्ति।" (noun)