संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


शोधप्रबन्धः

शोध प्रबंध

thesis, handout,

शब्द-भेद : संज्ञा
संस्कृत — हिन्दी

शोधप्रबन्धः — कस्मिन्नपि शोधकार्ये लिखितः ग्रन्थः।; "शोधप्रबन्धम् उपस्थापयितुं मीना विश्वविद्यालयं गतवती।" (noun)