संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शोष्, शोषं कृ — क्लिन्नवस्तूनां जलांशस्य आतपे शोषणानुकूलः व्यापारः।; "रजकः आतपे वस्त्राणि शोषयति।" (verb)