संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शौनकः — सर्वेषु शास्त्रेषु निपुणः विद्वान् ऋषिः।; "शौनकस्य वर्णनं हरिवंशपुराणे अस्ति।" (noun)

इन्हें भी देखें : भद्रशौनकः;