संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

श्रव्यः — विद्युन्माध्यमैः अभिलिखितः तथा च प्रस्तुतः ध्वनिः।; "अन्धानां कृते श्रव्यः साहाय्यकः भवति।" (noun)