संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

श्रु, समाकर्ण्, आकर्ण् — उच्चारितानां शब्दानां कर्णयोः ग्रहणपूर्वकः अवधारणानुकूलः व्यापारः।; "सः सत्यनारायणकथाम् अशृणोत्।" (verb)