संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

श्रुत, आश्रुत, आकर्णित — यस्य श्रवणं जातम्।; "अस्माकम् अपठिता मातामही आवाभ्यां श्रुतां कथां श्रावयति।" (adjective)