संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

श्रुतम् — वचनं यद् कर्णयोः गृहित्वा अवधार्यते। श्रुतम् क्वचिद् असत्यम् अपि भवति। श्रुतम्; "श्रुतम् क्वचिद् असत्यम् अपि भवति।" (noun)

इन्हें भी देखें : श्रु; आकर्णनम्, संश्रवणम्, श्रावः, संश्रवः, श्रुतिः, उपश्रुतिः, आश्रुतिः, अभिश्रावः, उपकर्णनम्, श्रुतम्;