संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

श्लेषपट्टः — अस्थिभङ्गे अथवा स्नायुदार्ढ्ये शरीरावयवे समासञ्जितं रासायनिकं कठिनपट्टम्।; "श्लेषपट्टेन शरीरस्य भग्नम् अङ्गम् अपि युज्यते।" (noun)

इन्हें भी देखें : श्लेषपट्टः, उपनाहः, प्रलेपम्, सुधा;