संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

संघः, साम्राज्यम् — जीवशास्त्रे सर्वेषां प्राणिनां कृताः महत्तः पञ्चविभागाः अथवा जीवानां सर्वोच्चस्तरे कृतं वर्गीकरणम्।; "यतः अहं जीवशास्त्रस्य अध्येता अतः अहं संघानां विषये साधुरूपेण जानामि"।" (noun)